वारि शब्द के रूप – Vari Ke Roop – Sanskrit (संस्कृत)

वारि शब्द के रूप – Vari Ke Roop – Sanskrit (संस्कृत)

वारि शब्द के रूप

वारि शब्द (जल, Water)इकारान्त नपुंसकलिंग संज्ञा, सभी इकारान्त नपुंसकलिंग संज्ञापदों के रूप इसी प्रकार बनाते है।

वारि के रूप

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा वारि वारिणि वारीणि
द्वितीया वारि वारिणी वारीणि
तृतीया वारिणा वारिभ्याम् वारिभिः
चतुर्थी वारिणे वारिभ्याम् वारिभ्यः
पंचमी वारिणः वारिभ्याम् वारिभ्यः
षष्ठी वारिणः वारिणोः वारीणाम्
सप्तमी वारिणि वारिणोः वारिषु
सम्बोधन हे वारि ! हे वारिणी ! हे वारीणि !

Leave a comment