फल शब्द के रूप – Fal ke roop – Sanskrit (संस्कृत)

फल शब्द के रूप – Fal ke roop – Sanskrit (संस्कृत)

फल शब्द के रूप

फल शब्द (Fruit)अकारान्त नपुंसकलिंग , सभी अकारान्त नपुंसकलिंग शब्दों के रूप इसी प्रकार बनाते है।

फल के रूप

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा फलम् फले फलानि
द्वितीया फलम् फले फलानि
तृतीया फलेन फलाभ्याम् फलैः
चतुर्थी फलाय फलाभ्याम् फलेभ्यः
पंचमी फलात् फलाभ्याम् फलेभ्यः
षष्ठी फलस्य फलयोः फलानाम्
सप्तमी फले फलयोः फलेषु
सम्बोधन हे फलम् ! हे फले ! हे फलानि !

Leave a comment